सुबन्तावली ?असव्य

Roma

पुमान्एकद्विबहु
प्रथमाअसव्यः असव्यौ असव्याः
सम्बोधनम्असव्य असव्यौ असव्याः
द्वितीयाअसव्यम् असव्यौ असव्यान्
तृतीयाअसव्येन असव्याभ्याम् असव्यैः असव्येभिः
चतुर्थीअसव्याय असव्याभ्याम् असव्येभ्यः
पञ्चमीअसव्यात् असव्याभ्याम् असव्येभ्यः
षष्ठीअसव्यस्य असव्ययोः असव्यानाम्
सप्तमीअसव्ये असव्ययोः असव्येषु

समास असव्य

अव्यय ॰असव्यम् ॰असव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria