Declension table of asatyavādin

Deva

NeuterSingularDualPlural
Nominativeasatyavādi asatyavādinī asatyavādīni
Vocativeasatyavādin asatyavādi asatyavādinī asatyavādīni
Accusativeasatyavādi asatyavādinī asatyavādīni
Instrumentalasatyavādinā asatyavādibhyām asatyavādibhiḥ
Dativeasatyavādine asatyavādibhyām asatyavādibhyaḥ
Ablativeasatyavādinaḥ asatyavādibhyām asatyavādibhyaḥ
Genitiveasatyavādinaḥ asatyavādinoḥ asatyavādinām
Locativeasatyavādini asatyavādinoḥ asatyavādiṣu

Compound asatyavādi -

Adverb -asatyavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria