Declension table of asatyasandha

Deva

NeuterSingularDualPlural
Nominativeasatyasandham asatyasandhe asatyasandhāni
Vocativeasatyasandha asatyasandhe asatyasandhāni
Accusativeasatyasandham asatyasandhe asatyasandhāni
Instrumentalasatyasandhena asatyasandhābhyām asatyasandhaiḥ
Dativeasatyasandhāya asatyasandhābhyām asatyasandhebhyaḥ
Ablativeasatyasandhāt asatyasandhābhyām asatyasandhebhyaḥ
Genitiveasatyasandhasya asatyasandhayoḥ asatyasandhānām
Locativeasatyasandhe asatyasandhayoḥ asatyasandheṣu

Compound asatyasandha -

Adverb -asatyasandham -asatyasandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria