Declension table of asatpralāpa

Deva

MasculineSingularDualPlural
Nominativeasatpralāpaḥ asatpralāpau asatpralāpāḥ
Vocativeasatpralāpa asatpralāpau asatpralāpāḥ
Accusativeasatpralāpam asatpralāpau asatpralāpān
Instrumentalasatpralāpena asatpralāpābhyām asatpralāpaiḥ asatpralāpebhiḥ
Dativeasatpralāpāya asatpralāpābhyām asatpralāpebhyaḥ
Ablativeasatpralāpāt asatpralāpābhyām asatpralāpebhyaḥ
Genitiveasatpralāpasya asatpralāpayoḥ asatpralāpānām
Locativeasatpralāpe asatpralāpayoḥ asatpralāpeṣu

Compound asatpralāpa -

Adverb -asatpralāpam -asatpralāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria