सुबन्तावली ?असत्पथा

Roma

स्त्रीएकद्विबहु
प्रथमाअसत्पथा असत्पथे असत्पथाः
सम्बोधनम्असत्पथे असत्पथे असत्पथाः
द्वितीयाअसत्पथाम् असत्पथे असत्पथाः
तृतीयाअसत्पथया असत्पथाभ्याम् असत्पथाभिः
चतुर्थीअसत्पथायै असत्पथाभ्याम् असत्पथाभ्यः
पञ्चमीअसत्पथायाः असत्पथाभ्याम् असत्पथाभ्यः
षष्ठीअसत्पथायाः असत्पथयोः असत्पथानाम्
सप्तमीअसत्पथायाम् असत्पथयोः असत्पथासु

अव्यय ॰असत्पथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria