सुबन्तावली ?असत्पथ

Roma

नपुंसकम्एकद्विबहु
प्रथमाअसत्पथम् असत्पथे असत्पथानि
सम्बोधनम्असत्पथ असत्पथे असत्पथानि
द्वितीयाअसत्पथम् असत्पथे असत्पथानि
तृतीयाअसत्पथेन असत्पथाभ्याम् असत्पथैः
चतुर्थीअसत्पथाय असत्पथाभ्याम् असत्पथेभ्यः
पञ्चमीअसत्पथात् असत्पथाभ्याम् असत्पथेभ्यः
षष्ठीअसत्पथस्य असत्पथयोः असत्पथानाम्
सप्तमीअसत्पथे असत्पथयोः असत्पथेषु

समास असत्पथ

अव्यय ॰असत्पथम् ॰असत्पथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria