Declension table of asatkāryavāda

Deva

MasculineSingularDualPlural
Nominativeasatkāryavādaḥ asatkāryavādau asatkāryavādāḥ
Vocativeasatkāryavāda asatkāryavādau asatkāryavādāḥ
Accusativeasatkāryavādam asatkāryavādau asatkāryavādān
Instrumentalasatkāryavādena asatkāryavādābhyām asatkāryavādaiḥ asatkāryavādebhiḥ
Dativeasatkāryavādāya asatkāryavādābhyām asatkāryavādebhyaḥ
Ablativeasatkāryavādāt asatkāryavādābhyām asatkāryavādebhyaḥ
Genitiveasatkāryavādasya asatkāryavādayoḥ asatkāryavādānām
Locativeasatkāryavāde asatkāryavādayoḥ asatkāryavādeṣu

Compound asatkāryavāda -

Adverb -asatkāryavādam -asatkāryavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria