सुबन्तावली ?असत्कृता

Roma

स्त्रीएकद्विबहु
प्रथमाअसत्कृता असत्कृते असत्कृताः
सम्बोधनम्असत्कृते असत्कृते असत्कृताः
द्वितीयाअसत्कृताम् असत्कृते असत्कृताः
तृतीयाअसत्कृतया असत्कृताभ्याम् असत्कृताभिः
चतुर्थीअसत्कृतायै असत्कृताभ्याम् असत्कृताभ्यः
पञ्चमीअसत्कृतायाः असत्कृताभ्याम् असत्कृताभ्यः
षष्ठीअसत्कृतायाः असत्कृतयोः असत्कृतानाम्
सप्तमीअसत्कृतायाम् असत्कृतयोः असत्कृतासु

अव्यय ॰असत्कृतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria