सुबन्तावली ?अससत्

Roma

पुमान्एकद्विबहु
प्रथमाअससन् अससन्तौ अससन्तः
सम्बोधनम्अससन् अससन्तौ अससन्तः
द्वितीयाअससन्तम् अससन्तौ अससतः
तृतीयाअससता अससद्भ्याम् अससद्भिः
चतुर्थीअससते अससद्भ्याम् अससद्भ्यः
पञ्चमीअससतः अससद्भ्याम् अससद्भ्यः
षष्ठीअससतः अससतोः अससताम्
सप्तमीअससति अससतोः अससत्सु

समास अससत्

अव्यय ॰अससन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria