सुबन्तावली ?असर्वविभक्ति आ

Roma

स्त्रीएकद्विबहु
प्रथमाअसर्वविभक्ति आ असर्वविभक्ति ए असर्वविभक्ति आः
सम्बोधनम्असर्वविभक्ति ए असर्वविभक्ति ए असर्वविभक्ति आः
द्वितीयाअसर्वविभक्ति आम् असर्वविभक्ति ए असर्वविभक्ति आः
तृतीयाअसर्वविभक्ति अया असर्वविभक्ति आभ्याम् असर्वविभक्ति आभिः
चतुर्थीअसर्वविभक्ति आयै असर्वविभक्ति आभ्याम् असर्वविभक्ति आभ्यः
पञ्चमीअसर्वविभक्ति आयाः असर्वविभक्ति आभ्याम् असर्वविभक्ति आभ्यः
षष्ठीअसर्वविभक्ति आयाः असर्वविभक्ति अयोः असर्वविभक्ति आनाम्
सप्तमीअसर्वविभक्ति आयाम् असर्वविभक्ति अयोः असर्वविभक्ति आसु

अव्यय ॰असर्वविभक्ति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria