सुबन्तावली ?असरु

Roma

पुमान्एकद्विबहु
प्रथमाअसरुः असरू असरवः
सम्बोधनम्असरो असरू असरवः
द्वितीयाअसरुम् असरू असरून्
तृतीयाअसरुणा असरुभ्याम् असरुभिः
चतुर्थीअसरवे असरुभ्याम् असरुभ्यः
पञ्चमीअसरोः असरुभ्याम् असरुभ्यः
षष्ठीअसरोः असर्वोः असरूणाम्
सप्तमीअसरौ असर्वोः असरुषु

समास असरु

अव्यय ॰असरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria