सुबन्तावली ?असप्तशफ

Roma

नपुंसकम्एकद्विबहु
प्रथमाअसप्तशफम् असप्तशफे असप्तशफानि
सम्बोधनम्असप्तशफ असप्तशफे असप्तशफानि
द्वितीयाअसप्तशफम् असप्तशफे असप्तशफानि
तृतीयाअसप्तशफेन असप्तशफाभ्याम् असप्तशफैः
चतुर्थीअसप्तशफाय असप्तशफाभ्याम् असप्तशफेभ्यः
पञ्चमीअसप्तशफात् असप्तशफाभ्याम् असप्तशफेभ्यः
षष्ठीअसप्तशफस्य असप्तशफयोः असप्तशफानाम्
सप्तमीअसप्तशफे असप्तशफयोः असप्तशफेषु

समास असप्तशफ

अव्यय ॰असप्तशफम् ॰असप्तशफात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria