Declension table of asapiṇḍa

Deva

MasculineSingularDualPlural
Nominativeasapiṇḍaḥ asapiṇḍau asapiṇḍāḥ
Vocativeasapiṇḍa asapiṇḍau asapiṇḍāḥ
Accusativeasapiṇḍam asapiṇḍau asapiṇḍān
Instrumentalasapiṇḍena asapiṇḍābhyām asapiṇḍaiḥ asapiṇḍebhiḥ
Dativeasapiṇḍāya asapiṇḍābhyām asapiṇḍebhyaḥ
Ablativeasapiṇḍāt asapiṇḍābhyām asapiṇḍebhyaḥ
Genitiveasapiṇḍasya asapiṇḍayoḥ asapiṇḍānām
Locativeasapiṇḍe asapiṇḍayoḥ asapiṇḍeṣu

Compound asapiṇḍa -

Adverb -asapiṇḍam -asapiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria