Declension table of ?asamyakkṛtakāriṇī

Deva

FeminineSingularDualPlural
Nominativeasamyakkṛtakāriṇī asamyakkṛtakāriṇyau asamyakkṛtakāriṇyaḥ
Vocativeasamyakkṛtakāriṇi asamyakkṛtakāriṇyau asamyakkṛtakāriṇyaḥ
Accusativeasamyakkṛtakāriṇīm asamyakkṛtakāriṇyau asamyakkṛtakāriṇīḥ
Instrumentalasamyakkṛtakāriṇyā asamyakkṛtakāriṇībhyām asamyakkṛtakāriṇībhiḥ
Dativeasamyakkṛtakāriṇyai asamyakkṛtakāriṇībhyām asamyakkṛtakāriṇībhyaḥ
Ablativeasamyakkṛtakāriṇyāḥ asamyakkṛtakāriṇībhyām asamyakkṛtakāriṇībhyaḥ
Genitiveasamyakkṛtakāriṇyāḥ asamyakkṛtakāriṇyoḥ asamyakkṛtakāriṇīnām
Locativeasamyakkṛtakāriṇyām asamyakkṛtakāriṇyoḥ asamyakkṛtakāriṇīṣu

Compound asamyakkṛtakāriṇi - asamyakkṛtakāriṇī -

Adverb -asamyakkṛtakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria