सुबन्तावली ?असमीक्ष्यकारिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअसमीक्ष्यकारि असमीक्ष्यकारिणी असमीक्ष्यकारीणि
सम्बोधनम्असमीक्ष्यकारिन् असमीक्ष्यकारि असमीक्ष्यकारिणी असमीक्ष्यकारीणि
द्वितीयाअसमीक्ष्यकारि असमीक्ष्यकारिणी असमीक्ष्यकारीणि
तृतीयाअसमीक्ष्यकारिणा असमीक्ष्यकारिभ्याम् असमीक्ष्यकारिभिः
चतुर्थीअसमीक्ष्यकारिणे असमीक्ष्यकारिभ्याम् असमीक्ष्यकारिभ्यः
पञ्चमीअसमीक्ष्यकारिणः असमीक्ष्यकारिभ्याम् असमीक्ष्यकारिभ्यः
षष्ठीअसमीक्ष्यकारिणः असमीक्ष्यकारिणोः असमीक्ष्यकारिणाम्
सप्तमीअसमीक्ष्यकारिणि असमीक्ष्यकारिणोः असमीक्ष्यकारिषु

समास असमीक्ष्यकारि

अव्यय ॰असमीक्ष्यकारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria