Declension table of ?asamīkṣyakāriṇī

Deva

FeminineSingularDualPlural
Nominativeasamīkṣyakāriṇī asamīkṣyakāriṇyau asamīkṣyakāriṇyaḥ
Vocativeasamīkṣyakāriṇi asamīkṣyakāriṇyau asamīkṣyakāriṇyaḥ
Accusativeasamīkṣyakāriṇīm asamīkṣyakāriṇyau asamīkṣyakāriṇīḥ
Instrumentalasamīkṣyakāriṇyā asamīkṣyakāriṇībhyām asamīkṣyakāriṇībhiḥ
Dativeasamīkṣyakāriṇyai asamīkṣyakāriṇībhyām asamīkṣyakāriṇībhyaḥ
Ablativeasamīkṣyakāriṇyāḥ asamīkṣyakāriṇībhyām asamīkṣyakāriṇībhyaḥ
Genitiveasamīkṣyakāriṇyāḥ asamīkṣyakāriṇyoḥ asamīkṣyakāriṇīnām
Locativeasamīkṣyakāriṇyām asamīkṣyakāriṇyoḥ asamīkṣyakāriṇīṣu

Compound asamīkṣyakāriṇi - asamīkṣyakāriṇī -

Adverb -asamīkṣyakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria