सुबन्तावली ?असमयव्युक्ता

Roma

स्त्रीएकद्विबहु
प्रथमाअसमयव्युक्ता असमयव्युक्ते असमयव्युक्ताः
सम्बोधनम्असमयव्युक्ते असमयव्युक्ते असमयव्युक्ताः
द्वितीयाअसमयव्युक्ताम् असमयव्युक्ते असमयव्युक्ताः
तृतीयाअसमयव्युक्तया असमयव्युक्ताभ्याम् असमयव्युक्ताभिः
चतुर्थीअसमयव्युक्तायै असमयव्युक्ताभ्याम् असमयव्युक्ताभ्यः
पञ्चमीअसमयव्युक्तायाः असमयव्युक्ताभ्याम् असमयव्युक्ताभ्यः
षष्ठीअसमयव्युक्तायाः असमयव्युक्तयोः असमयव्युक्तानाम्
सप्तमीअसमयव्युक्तायाम् असमयव्युक्तयोः असमयव्युक्तासु

अव्यय ॰असमयव्युक्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria