सुबन्तावली ?असमवायिनी

Roma

स्त्रीएकद्विबहु
प्रथमाअसमवायिनी असमवायिन्यौ असमवायिन्यः
सम्बोधनम्असमवायिनि असमवायिन्यौ असमवायिन्यः
द्वितीयाअसमवायिनीम् असमवायिन्यौ असमवायिनीः
तृतीयाअसमवायिन्या असमवायिनीभ्याम् असमवायिनीभिः
चतुर्थीअसमवायिन्यै असमवायिनीभ्याम् असमवायिनीभ्यः
पञ्चमीअसमवायिन्याः असमवायिनीभ्याम् असमवायिनीभ्यः
षष्ठीअसमवायिन्याः असमवायिन्योः असमवायिनीनाम्
सप्तमीअसमवायिन्याम् असमवायिन्योः असमवायिनीषु

समास असमवायिनि असमवायिनी

अव्यय ॰असमवायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria