Declension table of asamavāyikāraṇa

Deva

NeuterSingularDualPlural
Nominativeasamavāyikāraṇam asamavāyikāraṇe asamavāyikāraṇāni
Vocativeasamavāyikāraṇa asamavāyikāraṇe asamavāyikāraṇāni
Accusativeasamavāyikāraṇam asamavāyikāraṇe asamavāyikāraṇāni
Instrumentalasamavāyikāraṇena asamavāyikāraṇābhyām asamavāyikāraṇaiḥ
Dativeasamavāyikāraṇāya asamavāyikāraṇābhyām asamavāyikāraṇebhyaḥ
Ablativeasamavāyikāraṇāt asamavāyikāraṇābhyām asamavāyikāraṇebhyaḥ
Genitiveasamavāyikāraṇasya asamavāyikāraṇayoḥ asamavāyikāraṇānām
Locativeasamavāyikāraṇe asamavāyikāraṇayoḥ asamavāyikāraṇeṣu

Compound asamavāyikāraṇa -

Adverb -asamavāyikāraṇam -asamavāyikāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria