Declension table of ?asamasta

Deva

MasculineSingularDualPlural
Nominativeasamastaḥ asamastau asamastāḥ
Vocativeasamasta asamastau asamastāḥ
Accusativeasamastam asamastau asamastān
Instrumentalasamastena asamastābhyām asamastaiḥ asamastebhiḥ
Dativeasamastāya asamastābhyām asamastebhyaḥ
Ablativeasamastāt asamastābhyām asamastebhyaḥ
Genitiveasamastasya asamastayoḥ asamastānām
Locativeasamaste asamastayoḥ asamasteṣu

Compound asamasta -

Adverb -asamastam -asamastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria