सुबन्तावली ?असमसम

Roma

पुमान्एकद्विबहु
प्रथमाअसमसमः असमसमौ असमसमाः
सम्बोधनम्असमसम असमसमौ असमसमाः
द्वितीयाअसमसमम् असमसमौ असमसमान्
तृतीयाअसमसमेन असमसमाभ्याम् असमसमैः असमसमेभिः
चतुर्थीअसमसमाय असमसमाभ्याम् असमसमेभ्यः
पञ्चमीअसमसमात् असमसमाभ्याम् असमसमेभ्यः
षष्ठीअसमसमस्य असमसमयोः असमसमानाम्
सप्तमीअसमसमे असमसमयोः असमसमेषु

समास असमसम

अव्यय ॰असमसमम् ॰असमसमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria