Declension table of ?asamarthitā

Deva

FeminineSingularDualPlural
Nominativeasamarthitā asamarthite asamarthitāḥ
Vocativeasamarthite asamarthite asamarthitāḥ
Accusativeasamarthitām asamarthite asamarthitāḥ
Instrumentalasamarthitayā asamarthitābhyām asamarthitābhiḥ
Dativeasamarthitāyai asamarthitābhyām asamarthitābhyaḥ
Ablativeasamarthitāyāḥ asamarthitābhyām asamarthitābhyaḥ
Genitiveasamarthitāyāḥ asamarthitayoḥ asamarthitānām
Locativeasamarthitāyām asamarthitayoḥ asamarthitāsu

Adverb -asamarthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria