सुबन्तावली ?असमरथ

Roma

पुमान्एकद्विबहु
प्रथमाअसमरथः असमरथौ असमरथाः
सम्बोधनम्असमरथ असमरथौ असमरथाः
द्वितीयाअसमरथम् असमरथौ असमरथान्
तृतीयाअसमरथेन असमरथाभ्याम् असमरथैः असमरथेभिः
चतुर्थीअसमरथाय असमरथाभ्याम् असमरथेभ्यः
पञ्चमीअसमरथात् असमरथाभ्याम् असमरथेभ्यः
षष्ठीअसमरथस्य असमरथयोः असमरथानाम्
सप्तमीअसमरथे असमरथयोः असमरथेषु

समास असमरथ

अव्यय ॰असमरथम् ॰असमरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria