सुबन्तावली ?असमबाण

Roma

पुमान्एकद्विबहु
प्रथमाअसमबाणः असमबाणौ असमबाणाः
सम्बोधनम्असमबाण असमबाणौ असमबाणाः
द्वितीयाअसमबाणम् असमबाणौ असमबाणान्
तृतीयाअसमबाणेन असमबाणाभ्याम् असमबाणैः असमबाणेभिः
चतुर्थीअसमबाणाय असमबाणाभ्याम् असमबाणेभ्यः
पञ्चमीअसमबाणात् असमबाणाभ्याम् असमबाणेभ्यः
षष्ठीअसमबाणस्य असमबाणयोः असमबाणानाम्
सप्तमीअसमबाणे असमबाणयोः असमबाणेषु

समास असमबाण

अव्यय ॰असमबाणम् ॰असमबाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria