Declension table of ?asamāpti

Deva

FeminineSingularDualPlural
Nominativeasamāptiḥ asamāptī asamāptayaḥ
Vocativeasamāpte asamāptī asamāptayaḥ
Accusativeasamāptim asamāptī asamāptīḥ
Instrumentalasamāptyā asamāptibhyām asamāptibhiḥ
Dativeasamāptyai asamāptaye asamāptibhyām asamāptibhyaḥ
Ablativeasamāptyāḥ asamāpteḥ asamāptibhyām asamāptibhyaḥ
Genitiveasamāptyāḥ asamāpteḥ asamāptyoḥ asamāptīnām
Locativeasamāptyām asamāptau asamāptyoḥ asamāptiṣu

Compound asamāpti -

Adverb -asamāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria