Declension table of asamāpta

Deva

NeuterSingularDualPlural
Nominativeasamāptam asamāpte asamāptāni
Vocativeasamāpta asamāpte asamāptāni
Accusativeasamāptam asamāpte asamāptāni
Instrumentalasamāptena asamāptābhyām asamāptaiḥ
Dativeasamāptāya asamāptābhyām asamāptebhyaḥ
Ablativeasamāptāt asamāptābhyām asamāptebhyaḥ
Genitiveasamāptasya asamāptayoḥ asamāptānām
Locativeasamāpte asamāptayoḥ asamāpteṣu

Compound asamāpta -

Adverb -asamāptam -asamāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria