Declension table of asakta

Deva

NeuterSingularDualPlural
Nominativeasaktam asakte asaktāni
Vocativeasakta asakte asaktāni
Accusativeasaktam asakte asaktāni
Instrumentalasaktena asaktābhyām asaktaiḥ
Dativeasaktāya asaktābhyām asaktebhyaḥ
Ablativeasaktāt asaktābhyām asaktebhyaḥ
Genitiveasaktasya asaktayoḥ asaktānām
Locativeasakte asaktayoḥ asakteṣu

Compound asakta -

Adverb -asaktam -asaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria