सुबन्तावली ?असज्जन

Roma

पुमान्एकद्विबहु
प्रथमाअसज्जनः असज्जनौ असज्जनाः
सम्बोधनम्असज्जन असज्जनौ असज्जनाः
द्वितीयाअसज्जनम् असज्जनौ असज्जनान्
तृतीयाअसज्जनेन असज्जनाभ्याम् असज्जनैः असज्जनेभिः
चतुर्थीअसज्जनाय असज्जनाभ्याम् असज्जनेभ्यः
पञ्चमीअसज्जनात् असज्जनाभ्याम् असज्जनेभ्यः
षष्ठीअसज्जनस्य असज्जनयोः असज्जनानाम्
सप्तमीअसज्जने असज्जनयोः असज्जनेषु

समास असज्जन

अव्यय ॰असज्जनम् ॰असज्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria