सुबन्तावली ?असजात

Roma

नपुंसकम्एकद्विबहु
प्रथमाअसजातम् असजाते असजातानि
सम्बोधनम्असजात असजाते असजातानि
द्वितीयाअसजातम् असजाते असजातानि
तृतीयाअसजातेन असजाताभ्याम् असजातैः
चतुर्थीअसजाताय असजाताभ्याम् असजातेभ्यः
पञ्चमीअसजातात् असजाताभ्याम् असजातेभ्यः
षष्ठीअसजातस्य असजातयोः असजातानाम्
सप्तमीअसजाते असजातयोः असजातेषु

समास असजात

अव्यय ॰असजातम् ॰असजातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria