सुबन्तावली ?असह्यपीड

Roma

नपुंसकम्एकद्विबहु
प्रथमाअसह्यपीडम् असह्यपीडे असह्यपीडानि
सम्बोधनम्असह्यपीड असह्यपीडे असह्यपीडानि
द्वितीयाअसह्यपीडम् असह्यपीडे असह्यपीडानि
तृतीयाअसह्यपीडेन असह्यपीडाभ्याम् असह्यपीडैः
चतुर्थीअसह्यपीडाय असह्यपीडाभ्याम् असह्यपीडेभ्यः
पञ्चमीअसह्यपीडात् असह्यपीडाभ्याम् असह्यपीडेभ्यः
षष्ठीअसह्यपीडस्य असह्यपीडयोः असह्यपीडानाम्
सप्तमीअसह्यपीडे असह्यपीडयोः असह्यपीडेषु

समास असह्यपीड

अव्यय ॰असह्यपीडम् ॰असह्यपीडात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria