Declension table of asahiṣṇutā

Deva

FeminineSingularDualPlural
Nominativeasahiṣṇutā asahiṣṇute asahiṣṇutāḥ
Vocativeasahiṣṇute asahiṣṇute asahiṣṇutāḥ
Accusativeasahiṣṇutām asahiṣṇute asahiṣṇutāḥ
Instrumentalasahiṣṇutayā asahiṣṇutābhyām asahiṣṇutābhiḥ
Dativeasahiṣṇutāyai asahiṣṇutābhyām asahiṣṇutābhyaḥ
Ablativeasahiṣṇutāyāḥ asahiṣṇutābhyām asahiṣṇutābhyaḥ
Genitiveasahiṣṇutāyāḥ asahiṣṇutayoḥ asahiṣṇutānām
Locativeasahiṣṇutāyām asahiṣṇutayoḥ asahiṣṇutāsu

Adverb -asahiṣṇutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria