Declension table of asahiṣṇu

Deva

NeuterSingularDualPlural
Nominativeasahiṣṇu asahiṣṇunī asahiṣṇūni
Vocativeasahiṣṇu asahiṣṇunī asahiṣṇūni
Accusativeasahiṣṇu asahiṣṇunī asahiṣṇūni
Instrumentalasahiṣṇunā asahiṣṇubhyām asahiṣṇubhiḥ
Dativeasahiṣṇune asahiṣṇubhyām asahiṣṇubhyaḥ
Ablativeasahiṣṇunaḥ asahiṣṇubhyām asahiṣṇubhyaḥ
Genitiveasahiṣṇunaḥ asahiṣṇunoḥ asahiṣṇūnām
Locativeasahiṣṇuni asahiṣṇunoḥ asahiṣṇuṣu

Compound asahiṣṇu -

Adverb -asahiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria