Declension table of asahiṣṇu

Deva

MasculineSingularDualPlural
Nominativeasahiṣṇuḥ asahiṣṇū asahiṣṇavaḥ
Vocativeasahiṣṇo asahiṣṇū asahiṣṇavaḥ
Accusativeasahiṣṇum asahiṣṇū asahiṣṇūn
Instrumentalasahiṣṇunā asahiṣṇubhyām asahiṣṇubhiḥ
Dativeasahiṣṇave asahiṣṇubhyām asahiṣṇubhyaḥ
Ablativeasahiṣṇoḥ asahiṣṇubhyām asahiṣṇubhyaḥ
Genitiveasahiṣṇoḥ asahiṣṇvoḥ asahiṣṇūnām
Locativeasahiṣṇau asahiṣṇvoḥ asahiṣṇuṣu

Compound asahiṣṇu -

Adverb -asahiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria