Declension table of asahatva

Deva

NeuterSingularDualPlural
Nominativeasahatvam asahatve asahatvāni
Vocativeasahatva asahatve asahatvāni
Accusativeasahatvam asahatve asahatvāni
Instrumentalasahatvena asahatvābhyām asahatvaiḥ
Dativeasahatvāya asahatvābhyām asahatvebhyaḥ
Ablativeasahatvāt asahatvābhyām asahatvebhyaḥ
Genitiveasahatvasya asahatvayoḥ asahatvānām
Locativeasahatve asahatvayoḥ asahatveṣu

Compound asahatva -

Adverb -asahatvam -asahatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria