सुबन्तावली असहमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाअसहमानम् असहमाने असहमानानि
सम्बोधनम्असहमान असहमाने असहमानानि
द्वितीयाअसहमानम् असहमाने असहमानानि
तृतीयाअसहमानेन असहमानाभ्याम् असहमानैः
चतुर्थीअसहमानाय असहमानाभ्याम् असहमानेभ्यः
पञ्चमीअसहमानात् असहमानाभ्याम् असहमानेभ्यः
षष्ठीअसहमानस्य असहमानयोः असहमानानाम्
सप्तमीअसहमाने असहमानयोः असहमानेषु

समास असहमान

अव्यय ॰असहमानम् ॰असहमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria