सुबन्तावली ?असहायवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअसहायवत् असहायवन्ती असहायवती असहायवन्ति
सम्बोधनम्असहायवत् असहायवन्ती असहायवती असहायवन्ति
द्वितीयाअसहायवत् असहायवन्ती असहायवती असहायवन्ति
तृतीयाअसहायवता असहायवद्भ्याम् असहायवद्भिः
चतुर्थीअसहायवते असहायवद्भ्याम् असहायवद्भ्यः
पञ्चमीअसहायवतः असहायवद्भ्याम् असहायवद्भ्यः
षष्ठीअसहायवतः असहायवतोः असहायवताम्
सप्तमीअसहायवति असहायवतोः असहायवत्सु

अव्यय ॰असहायवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria