सुबन्तावली ?असगोत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाअसगोत्रम् असगोत्रे असगोत्राणि
सम्बोधनम्असगोत्र असगोत्रे असगोत्राणि
द्वितीयाअसगोत्रम् असगोत्रे असगोत्राणि
तृतीयाअसगोत्रेण असगोत्राभ्याम् असगोत्रैः
चतुर्थीअसगोत्राय असगोत्राभ्याम् असगोत्रेभ्यः
पञ्चमीअसगोत्रात् असगोत्राभ्याम् असगोत्रेभ्यः
षष्ठीअसगोत्रस्य असगोत्रयोः असगोत्राणाम्
सप्तमीअसगोत्रे असगोत्रयोः असगोत्रेषु

समास असगोत्र

अव्यय ॰असगोत्रम् ॰असगोत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria