Declension table of ?asadvyavahāra

Deva

MasculineSingularDualPlural
Nominativeasadvyavahāraḥ asadvyavahārau asadvyavahārāḥ
Vocativeasadvyavahāra asadvyavahārau asadvyavahārāḥ
Accusativeasadvyavahāram asadvyavahārau asadvyavahārān
Instrumentalasadvyavahāreṇa asadvyavahārābhyām asadvyavahāraiḥ asadvyavahārebhiḥ
Dativeasadvyavahārāya asadvyavahārābhyām asadvyavahārebhyaḥ
Ablativeasadvyavahārāt asadvyavahārābhyām asadvyavahārebhyaḥ
Genitiveasadvyavahārasya asadvyavahārayoḥ asadvyavahārāṇām
Locativeasadvyavahāre asadvyavahārayoḥ asadvyavahāreṣu

Compound asadvyavahāra -

Adverb -asadvyavahāram -asadvyavahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria