Declension table of ?asadvāc

Deva

MasculineSingularDualPlural
Nominativeasadvāk asadvācau asadvācaḥ
Vocativeasadvāk asadvācau asadvācaḥ
Accusativeasadvācam asadvācau asadvācaḥ
Instrumentalasadvācā asadvāgbhyām asadvāgbhiḥ
Dativeasadvāce asadvāgbhyām asadvāgbhyaḥ
Ablativeasadvācaḥ asadvāgbhyām asadvāgbhyaḥ
Genitiveasadvācaḥ asadvācoḥ asadvācām
Locativeasadvāci asadvācoḥ asadvākṣu

Compound asadvāk -

Adverb -asadvāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria