सुबन्तावली ?असद्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाअसद्ग्रहः असद्ग्रहौ असद्ग्रहाः
सम्बोधनम्असद्ग्रह असद्ग्रहौ असद्ग्रहाः
द्वितीयाअसद्ग्रहम् असद्ग्रहौ असद्ग्रहान्
तृतीयाअसद्ग्रहेण असद्ग्रहाभ्याम् असद्ग्रहैः असद्ग्रहेभिः
चतुर्थीअसद्ग्रहाय असद्ग्रहाभ्याम् असद्ग्रहेभ्यः
पञ्चमीअसद्ग्रहात् असद्ग्रहाभ्याम् असद्ग्रहेभ्यः
षष्ठीअसद्ग्रहस्य असद्ग्रहयोः असद्ग्रहाणाम्
सप्तमीअसद्ग्रहे असद्ग्रहयोः असद्ग्रहेषु

समास असद्ग्रह

अव्यय ॰असद्ग्रहम् ॰असद्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria