Declension table of ?asadgrāha

Deva

NeuterSingularDualPlural
Nominativeasadgrāham asadgrāhe asadgrāhāṇi
Vocativeasadgrāha asadgrāhe asadgrāhāṇi
Accusativeasadgrāham asadgrāhe asadgrāhāṇi
Instrumentalasadgrāheṇa asadgrāhābhyām asadgrāhaiḥ
Dativeasadgrāhāya asadgrāhābhyām asadgrāhebhyaḥ
Ablativeasadgrāhāt asadgrāhābhyām asadgrāhebhyaḥ
Genitiveasadgrāhasya asadgrāhayoḥ asadgrāhāṇām
Locativeasadgrāhe asadgrāhayoḥ asadgrāheṣu

Compound asadgrāha -

Adverb -asadgrāham -asadgrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria