सुबन्तावली ?असदध्येतृ

Roma

पुमान्एकद्विबहु
प्रथमाअसदध्येता असदध्येतारौ असदध्येतारः
सम्बोधनम्असदध्येतः असदध्येतारौ असदध्येतारः
द्वितीयाअसदध्येतारम् असदध्येतारौ असदध्येतॄन्
तृतीयाअसदध्येत्रा असदध्येतृभ्याम् असदध्येतृभिः
चतुर्थीअसदध्येत्रे असदध्येतृभ्याम् असदध्येतृभ्यः
पञ्चमीअसदध्येतुः असदध्येतृभ्याम् असदध्येतृभ्यः
षष्ठीअसदध्येतुः असदध्येत्रोः असदध्येतॄणाम्
सप्तमीअसदध्येतरि असदध्येत्रोः असदध्येतृषु

समास असदध्येतृ

अव्यय ॰असदध्येतृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria