Declension table of ?asadācāriṇī

Deva

FeminineSingularDualPlural
Nominativeasadācāriṇī asadācāriṇyau asadācāriṇyaḥ
Vocativeasadācāriṇi asadācāriṇyau asadācāriṇyaḥ
Accusativeasadācāriṇīm asadācāriṇyau asadācāriṇīḥ
Instrumentalasadācāriṇyā asadācāriṇībhyām asadācāriṇībhiḥ
Dativeasadācāriṇyai asadācāriṇībhyām asadācāriṇībhyaḥ
Ablativeasadācāriṇyāḥ asadācāriṇībhyām asadācāriṇībhyaḥ
Genitiveasadācāriṇyāḥ asadācāriṇyoḥ asadācāriṇīnām
Locativeasadācāriṇyām asadācāriṇyoḥ asadācāriṇīṣu

Compound asadācāriṇi - asadācāriṇī -

Adverb -asadācāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria