सुबन्तावली ?असचद्विष्

Roma

पुमान्एकद्विबहु
प्रथमाअसचद्विट् असचद्विषौ असचद्विषः
सम्बोधनम्असचद्विट् असचद्विषौ असचद्विषः
द्वितीयाअसचद्विषम् असचद्विषौ असचद्विषः
तृतीयाअसचद्विषा असचद्विड्भ्याम् असचद्विड्भिः
चतुर्थीअसचद्विषे असचद्विड्भ्याम् असचद्विड्भ्यः
पञ्चमीअसचद्विषः असचद्विड्भ्याम् असचद्विड्भ्यः
षष्ठीअसचद्विषः असचद्विषोः असचद्विषाम्
सप्तमीअसचद्विषि असचद्विषोः असचद्विट्सु

समास असचद्विट्

अव्यय ॰असचद्विट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria