सुबन्तावली ?असबन्धु

Roma

पुमान्एकद्विबहु
प्रथमाअसबन्धुः असबन्धू असबन्धवः
सम्बोधनम्असबन्धो असबन्धू असबन्धवः
द्वितीयाअसबन्धुम् असबन्धू असबन्धून्
तृतीयाअसबन्धुना असबन्धुभ्याम् असबन्धुभिः
चतुर्थीअसबन्धवे असबन्धुभ्याम् असबन्धुभ्यः
पञ्चमीअसबन्धोः असबन्धुभ्याम् असबन्धुभ्यः
षष्ठीअसबन्धोः असबन्ध्वोः असबन्धूनाम्
सप्तमीअसबन्धौ असबन्ध्वोः असबन्धुषु

समास असबन्धु

अव्यय ॰असबन्धु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria