Declension table of ?asāvadhāna

Deva

NeuterSingularDualPlural
Nominativeasāvadhānam asāvadhāne asāvadhānāni
Vocativeasāvadhāna asāvadhāne asāvadhānāni
Accusativeasāvadhānam asāvadhāne asāvadhānāni
Instrumentalasāvadhānena asāvadhānābhyām asāvadhānaiḥ
Dativeasāvadhānāya asāvadhānābhyām asāvadhānebhyaḥ
Ablativeasāvadhānāt asāvadhānābhyām asāvadhānebhyaḥ
Genitiveasāvadhānasya asāvadhānayoḥ asāvadhānānām
Locativeasāvadhāne asāvadhānayoḥ asāvadhāneṣu

Compound asāvadhāna -

Adverb -asāvadhānam -asāvadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria