सुबन्तावली असात्म्येन्द्रियार्थसंयोग

Roma

पुमान्एकद्विबहु
प्रथमाअसात्म्येन्द्रियार्थसंयोगः असात्म्येन्द्रियार्थसंयोगौ असात्म्येन्द्रियार्थसंयोगाः
सम्बोधनम्असात्म्येन्द्रियार्थसंयोग असात्म्येन्द्रियार्थसंयोगौ असात्म्येन्द्रियार्थसंयोगाः
द्वितीयाअसात्म्येन्द्रियार्थसंयोगम् असात्म्येन्द्रियार्थसंयोगौ असात्म्येन्द्रियार्थसंयोगान्
तृतीयाअसात्म्येन्द्रियार्थसंयोगेन असात्म्येन्द्रियार्थसंयोगाभ्याम् असात्म्येन्द्रियार्थसंयोगैः असात्म्येन्द्रियार्थसंयोगेभिः
चतुर्थीअसात्म्येन्द्रियार्थसंयोगाय असात्म्येन्द्रियार्थसंयोगाभ्याम् असात्म्येन्द्रियार्थसंयोगेभ्यः
पञ्चमीअसात्म्येन्द्रियार्थसंयोगात् असात्म्येन्द्रियार्थसंयोगाभ्याम् असात्म्येन्द्रियार्थसंयोगेभ्यः
षष्ठीअसात्म्येन्द्रियार्थसंयोगस्य असात्म्येन्द्रियार्थसंयोगयोः असात्म्येन्द्रियार्थसंयोगानाम्
सप्तमीअसात्म्येन्द्रियार्थसंयोगे असात्म्येन्द्रियार्थसंयोगयोः असात्म्येन्द्रियार्थसंयोगेषु

समास असात्म्येन्द्रियार्थसंयोग

अव्यय ॰असात्म्येन्द्रियार्थसंयोगम् ॰असात्म्येन्द्रियार्थसंयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria