Declension table of asātmyendriyārthasaṃyoga

Deva

MasculineSingularDualPlural
Nominativeasātmyendriyārthasaṃyogaḥ asātmyendriyārthasaṃyogau asātmyendriyārthasaṃyogāḥ
Vocativeasātmyendriyārthasaṃyoga asātmyendriyārthasaṃyogau asātmyendriyārthasaṃyogāḥ
Accusativeasātmyendriyārthasaṃyogam asātmyendriyārthasaṃyogau asātmyendriyārthasaṃyogān
Instrumentalasātmyendriyārthasaṃyogena asātmyendriyārthasaṃyogābhyām asātmyendriyārthasaṃyogaiḥ asātmyendriyārthasaṃyogebhiḥ
Dativeasātmyendriyārthasaṃyogāya asātmyendriyārthasaṃyogābhyām asātmyendriyārthasaṃyogebhyaḥ
Ablativeasātmyendriyārthasaṃyogāt asātmyendriyārthasaṃyogābhyām asātmyendriyārthasaṃyogebhyaḥ
Genitiveasātmyendriyārthasaṃyogasya asātmyendriyārthasaṃyogayoḥ asātmyendriyārthasaṃyogānām
Locativeasātmyendriyārthasaṃyoge asātmyendriyārthasaṃyogayoḥ asātmyendriyārthasaṃyogeṣu

Compound asātmyendriyārthasaṃyoga -

Adverb -asātmyendriyārthasaṃyogam -asātmyendriyārthasaṃyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria