Declension table of ?asāmiśavasā

Deva

FeminineSingularDualPlural
Nominativeasāmiśavasā asāmiśavase asāmiśavasāḥ
Vocativeasāmiśavase asāmiśavase asāmiśavasāḥ
Accusativeasāmiśavasām asāmiśavase asāmiśavasāḥ
Instrumentalasāmiśavasayā asāmiśavasābhyām asāmiśavasābhiḥ
Dativeasāmiśavasāyai asāmiśavasābhyām asāmiśavasābhyaḥ
Ablativeasāmiśavasāyāḥ asāmiśavasābhyām asāmiśavasābhyaḥ
Genitiveasāmiśavasāyāḥ asāmiśavasayoḥ asāmiśavasānām
Locativeasāmiśavasāyām asāmiśavasayoḥ asāmiśavasāsu

Adverb -asāmiśavasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria