Declension table of ?asādhuvāda

Deva

MasculineSingularDualPlural
Nominativeasādhuvādaḥ asādhuvādau asādhuvādāḥ
Vocativeasādhuvāda asādhuvādau asādhuvādāḥ
Accusativeasādhuvādam asādhuvādau asādhuvādān
Instrumentalasādhuvādena asādhuvādābhyām asādhuvādaiḥ asādhuvādebhiḥ
Dativeasādhuvādāya asādhuvādābhyām asādhuvādebhyaḥ
Ablativeasādhuvādāt asādhuvādābhyām asādhuvādebhyaḥ
Genitiveasādhuvādasya asādhuvādayoḥ asādhuvādānām
Locativeasādhuvāde asādhuvādayoḥ asādhuvādeṣu

Compound asādhuvāda -

Adverb -asādhuvādam -asādhuvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria